A 248-44 Ṣaḍanvayaśāmbhavaraśmipūjā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 248/44
Title: Ṣaḍanvayaśāmbhavaraśmipūjā
Dimensions: 19 x 7.5 cm x 18 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1030
Remarks:


Reel No. A 248-44 Inventory No.: 58958

Title Ṣaḍanvayaśāmbhavaraśmipūjā

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 19.0 x 7.5 cm

Folios 18

Lines per Folio 9

Foliation letters ka – da appears in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1030

Manuscript Features

Excerpts

«Beginning: »

❖ oṃ namaḥ śrīgurubhyo ||

vedārthasārthaviparītavilokanena

prāyo bhavad yajanalopam avekṣaṇan tu |

tatkūṭam aṭaviśajīkaraṇena jāta

doṣa(!) kṣamasva tava pādayugena yāce ||

sahasrāre mahāpadme tatopari rahasyavit ||

caraṇadvayasaṃbhūtau svecchāvigrahadhāriṇau ||

devadevyau tathā nāthān svasvamantrayutān smaret ||guruñ ca gurupatnīñ ca devadevīṃ vibhāvayet ||

prātaḥprabhṛtisāyāntaṃ tyādi(!) ||

iti saṃprārthanā pūrvvaṃ praṇa[mya] gurupādukāṃ ||

bahir nnirgacchet suddhātmā punya(!)deśāntadūrataḥ || (fol. ka r 1–5 )

«End: »

tataḥ paracaṇḍā bali tilakavat ||

caraṇaṃ pavitram ityādi vedāgamamam (!) eva ca ||

śāmbhavacaraṇaṃ dhyātvā saccidānandalakṣaṇaṃ ||

ye bhūtā ca mahātmānaṃ ⟨ya⟩ kṣaṇāt saṃsārasāgarāt ||

samuttīrya parānande bhuṃjate paraśāṃbhavaṃ ||

tasmin cittalayaṃ kṛtvā tadrūpohitī(!) smaret ||

ity ānanda yataḥ pūrvaṃ prāṇabuddhir(!) layo bhavet || (fol. da v 2–5)

«Colophon: »

iti ṣaḍanvayaśāmbhavapūjā || śrīnavātmāprītir astu || śibhaṃ (fol. da v 5)

Microfilm Details

Reel No. A 248/44

Date of Filming not indicated

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 02-03-2010

Bibliography