A 248-44 Ṣaḍanvayaśāmbhavaraśmipūjā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 248/44
Title: Ṣaḍanvayaśāmbhavaraśmipūjā
Dimensions: 19 x 7.5 cm x 18 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1030
Remarks:
Reel No. A 248-44 Inventory No.: 58958
Title Ṣaḍanvayaśāmbhavaraśmipūjā
Subject Tāntrik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 19.0 x 7.5 cm
Folios 18
Lines per Folio 9
Foliation letters ka – da appears in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1030
Manuscript Features
Excerpts
«Beginning: »
❖ oṃ namaḥ śrīgurubhyo ||
vedārthasārthaviparītavilokanena
prāyo bhavad yajanalopam avekṣaṇan tu |
tatkūṭam aṭaviśajīkaraṇena jāta
doṣa(!) kṣamasva tava pādayugena yāce ||
sahasrāre mahāpadme tatopari rahasyavit ||
caraṇadvayasaṃbhūtau svecchāvigrahadhāriṇau ||
devadevyau tathā nāthān svasvamantrayutān smaret ||guruñ ca gurupatnīñ ca devadevīṃ vibhāvayet ||
prātaḥprabhṛtisāyāntaṃ tyādi(!) ||
iti saṃprārthanā pūrvvaṃ praṇa[mya] gurupādukāṃ ||
bahir nnirgacchet suddhātmā punya(!)deśāntadūrataḥ || (fol. ka r 1–5 )
«End: »
tataḥ paracaṇḍā bali tilakavat ||
caraṇaṃ pavitram ityādi vedāgamamam (!) eva ca ||
śāmbhavacaraṇaṃ dhyātvā saccidānandalakṣaṇaṃ ||
ye bhūtā ca mahātmānaṃ ⟨ya⟩ kṣaṇāt saṃsārasāgarāt ||
samuttīrya parānande bhuṃjate paraśāṃbhavaṃ ||
tasmin cittalayaṃ kṛtvā tadrūpohitī(!) smaret ||
ity ānanda yataḥ pūrvaṃ prāṇabuddhir(!) layo bhavet || (fol. da v 2–5)
«Colophon: »
iti ṣaḍanvayaśāmbhavapūjā || śrīnavātmāprītir astu || śibhaṃ (fol. da v 5)
Microfilm Details
Reel No. A 248/44
Date of Filming not indicated
Exposures 21
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 02-03-2010
Bibliography